त्वमे॒तान्रु॑द॒तो जक्ष॑त॒श्चायो॑धयो॒ रज॑स इन्द्र पा॒रे । अवा॑दहो दि॒व आ दस्यु॑मु॒च्चा प्र सु॑न्व॒तः स्तु॑व॒तः शंस॑मावः ॥
tvam etān rudato jakṣataś cāyodhayo rajasa indra pāre | avādaho diva ā dasyum uccā pra sunvataḥ stuvataḥ śaṁsam āvaḥ ||
त्वम् । ए॒तान् । रु॒द॒तः । जक्ष॑तः । च॒ । अयो॑धयः । रज॑सः । इ॒न्द्र॒ । पा॒रे । अव॑ । अ॒द॒हः॒ । दि॒वः । आ । दस्यु॑म् । उ॒च्चा । प्र । सु॒न्व॒तः । स्तु॒व॒तः । शंस॑म् । आ॒वः॒॥
स्वामी दयानन्द सरस्वती
फिर अगले मन्त्र में इन्द्रशब्द से शूरवीर के काम का उपदेश किया है।
हरिशरण सिद्धान्तालंकार
रोतों व हँसतों को
स्वामी दयानन्द सरस्वती
(त्वम्) युद्धविद्याविचक्षणः (एतान्) परपीड़ाप्रदान् शत्रून् (रुदतः) रोदनं कुर्वतः (जक्षतः) भक्षणसहने# कुर्वतः (च) समुच्चये (अयोधयः) सम्यक् योधय। अत्र लोडर्थे लङ्। (रजसः) पृथिवीलोकस्य। लोका रजांस्युच्यन्ते। निरु० ४।१४। (इन्द्र) राज्यैश्वर्ययुक्त (पारे) परभागे (अव) अर्वागर्थे (अदहः) दह (दिवः) सुशिक्षयेश्वरधर्मशिल्पयुद्धविद्यापरोपकारादिप्रकाशात् (आ) समन्तात् (दस्युम्) बलादन्यायेन परपदार्थहर्त्तारम् (उच्चा) उच्चानि सुखानि कर्माणि वा (प्र) प्रकृष्टार्थे (सुन्वतः) निष्पादयतः (स्तुवतः) गुणस्तुतिं कुर्वतः (शंसम्) शंसंति येन शास्त्रबोधेन तम् (आवः) रक्ष प्राप्नुहि वा ॥७॥ # [हसने। सं०]
पुनरिन्द्रशब्देन शूरवीरकर्त्तव्यमुपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
By the use of the word Indra, the duties of a hero are taught.
O Commander of the army, you should induce your servants or sub-ordinates whom you feed properly and gladden to fight with those unrighteous persons who commit sins, who unjustly take away other's property and then have to weep as a consequence. You should send these enemies of righteousness far away from the world and burn them up or consume. You should protect and preserve those persons who are engaged in doing noble deeds and who praise God.
