इन्द्रो॑ या॒तोऽव॑सितस्य॒ राजा॒ शम॑स्य च शृ॒ङ्गिणो॒ वज्र॑बाहुः । सेदु॒ राजा॑ क्षयति चर्षणी॒नाम॒रान्न ने॒मिः परि॒ ता ब॑भूव ॥
indro yāto vasitasya rājā śamasya ca śṛṅgiṇo vajrabāhuḥ | sed u rājā kṣayati carṣaṇīnām arān na nemiḥ pari tā babhūva ||
इन्द्रः॑ । या॒तः । अव॑सितस्य । राजा॑ । शम॑स्य । च॒ । शृ॒ङ्गिणः॑ । वज्र॑बाहुः । सः । इत् । ऊँ॒ इति॑ । राजा॑ । क्ष॒य॒ति॒ । च॒र्ष॒णी॒नाम् । अ॒रान् । न । ने॒मिः । परि॑ । ता । ब॒भू॒व॒॥
स्वामी दयानन्द सरस्वती
फिर उक्त सूर्य कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है।
हरिशरण सिद्धान्तालंकार
शासक व रक्षक प्रभु
स्वामी दयानन्द सरस्वती
(इन्द्रः) सूर्यलोक इव सभासेनापती राज्यं प्राप्तः (यातः) गमनादिव्यवहारप्रापकः (अवऽसितस्य) निश्चितस्य चराचरस्य जगतः (राजा) यो राजते दीप्यते प्रकाशते सः (शमस्य) शाम्यन्ति येन तस्य शान्तियुक्तस्य मनुष्यस्य (च) समुच्चये (शृङ्गिणः) शृङ्गयुक्तस्य गवादेः पशुसमूहस्य (वज्रबाहुः) वज्रः शस्त्रसमूहो बाहौ यस्य सः (सः) (इत्) एव (उ) अप्यर्थे (राजा) न्यायप्रकाशकः सभाध्यक्षः (क्षयति) निवासयति गमयति वा (चर्षणीनाम्) मनुष्याणाम्। (अरान्) चक्रावयवान् (न) इव (नेमिः) रथाङ्गम् (परि) सर्वतोऽर्थे (ता) तानि यानि जगतो दुष्टानि कर्माणि पूर्वोक्ताँल्लोकान्वा। अत्र शेश्छन्दसि बहुलम् इति शेर्लोपः। (बभूव) भवेः। अत्र लिङर्थे लिट् ॥१५॥
पुनः सूर्यः कीदृश इत्युपदिश्यते।
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is the sun is taught in the fifteenth Mantra.
The President of the Assembly who like the sun is shining among all men of peaceful nature and of horned creatures like the cattle, wielder of the thunderbolt and other weapons in his arms, king of the whole world-moving and un-moving, causing or controlling the movement of all, containing all as spokes within the felly, be our protector.
