आ घा॑ गम॒द्यदि॒ श्रव॑त्सह॒स्रिणी॑भिरू॒तिभिः॑। वाजे॑भि॒रुप॑ नो॒ हव॑म्॥
ā ghā gamad yadi śravat sahasriṇībhir ūtibhiḥ | vājebhir upa no havam ||
आ। घ॒। ग॒म॒त्। यदि॑। श्रव॑त्। स॒ह॒स्रिणी॑भिः। ऊ॒तिऽभिः॑। वाजे॑भिः। उप॑। नः॒। हव॑म्॥
स्वामी दयानन्द सरस्वती
वह किसके साथ प्राप्त हो, इस विषय का उपदेश अगले मन्त्र में किया है॥
हरिशरण सिद्धान्तालंकार
रक्षण व शक्ति की प्राप्ति
स्वामी दयानन्द सरस्वती
स केन सहागच्छदित्युपदिश्यते॥
यदि स इन्द्रः सभासेनाध्यक्षो नोऽस्माकमाहवमाह्वानं श्रवत् शृणुयात्तर्हि सद्य स एव सहस्रिणीभिरूतिभिर्वाजेभिः सह नोऽस्माकं हवमाह्वानमुपागमदुपागच्छेत्॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
With whom may Indra approach us is taught in the 8th Mantra.
If Indra (The President of the Assembly or the Commander of the army) listens to our call or prayer, he may come immediately with protection accompanied by innumerable good articles, wisdom and food.
