ऊ॒र्ध्वस्ति॑ष्ठा न ऊ॒तये॒ऽस्मिन्वाजे॑ शतक्रतो। सम॒न्येषु॑ ब्रवावहै॥
ūrdhvas tiṣṭhā na ūtaye smin vāje śatakrato | sam anyeṣu bravāvahai ||
ऊ॒र्ध्वः। ति॒ष्ठ॒। नः॒। ऊ॒तये॑। अ॒स्मिन्। वाजे॑। श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो। सम्। अ॒न्येषु॑। ब्र॒वा॒व॒है॒॥
स्वामी दयानन्द सरस्वती
फिर यह सभाध्यक्ष वा सेनापति कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है॥
हरिशरण सिद्धान्तालंकार
प्रभु - रक्षण
स्वामी दयानन्द सरस्वती
पुनरयं कीदृश इत्युपदिश्यते॥
हे शतक्रतो ! नोऽस्माकमूतये ऊर्ध्वस्तिष्ठैवं सति वाजेऽन्येषु साधनीयेषु कर्मसु त्वं प्रतिजनोऽहं च द्वौ द्वौ सम्ब्रवावहै॥६॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is this Indra is taught further in the sixth Mantra.
O President of the Assembly or the Commander-in Chief of the Army, for our protection in this conflict, be over us O possessor of infinite knowledge and action. We shall talk together in other matters.
