सं यन्मदा॑य शु॒ष्मिण॑ ए॒ना ह्य॑स्यो॒दरे॑। स॒मु॒द्रो न व्यचो॑ द॒धे॥
saṁ yan madāya śuṣmiṇa enā hy asyodare | samudro na vyaco dadhe ||
सम्। यत्। मदा॑य। शु॒ष्मिणे॑। ए॒ना। हि। अ॒स्य॒। उ॒दरे॑। स॒मु॒द्रः। न। व्यचः॑। द॒धे॥
स्वामी दयानन्द सरस्वती
फिर वह किस प्रकार का है, इस विषय का उपदेश अगले मन्त्र में किया है॥
हरिशरण सिद्धान्तालंकार
शक्ति , हर्ष व विशालता
स्वामी दयानन्द सरस्वती
पुनः स कीदृश इत्युपदिश्यते॥
अहं हि खलु मदाय शुष्मिणे समुद्रो व्यचो नो वाऽस्येन्द्राख्यस्याग्नेरुदर एना एनेन शतेन सहस्रेण च गुणैः सह वर्त्तमाना यत् याः क्रियाः सन्ति ताः सन्दधे॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
For mighty delight, I unite many water-creating processes which are there in this Agni (fire) which is also called Indra, within which there are hundreds or even thousands of attributes as there are hundreds of jewels within the ocean.
