त्वं त्येभि॒रा ग॑हि॒ वाजे॑भिर्दुहितर्दिवः। अ॒स्मे र॒यिं नि धा॑रय॥
tvaṁ tyebhir ā gahi vājebhir duhitar divaḥ | asme rayiṁ ni dhāraya ||
त्वम्। त्येभिः॑। आ। ग॒हि॒। वाजे॑भिः। दु॒हि॒तः॒। दि॒वः॒। अ॒स्मे इति॑। र॒यिम्। नि। धा॒र॒य॒॥
स्वामी दयानन्द सरस्वती
फिर वह कैसी है, इस विषय का उपदेश अगले मन्त्र में किया है॥
हरिशरण सिद्धान्तालंकार
शक्ति व सम्पत्ति
स्वामी दयानन्द सरस्वती
पुनः सः कीदृशीत्युपदिश्यते॥
हे कालमाहात्म्यवित् विद्वंस्त्वं या दिवो दुहितर्दुहितोषाः संसाधिता सती त्येभिः कालावयवैरस्मे अस्मान् वाजेभिरन्नादिभिश्च सहानन्दाय समन्तात् प्राप्नोति तथाऽस्मभ्यं रयिर्निधारय धारय नित्यं सम्पादयैवमागहि सर्वथा तद्विद्यां ज्ञापय यतो वयमपि कालं व्यर्थं न नयेम॥२२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is the Usha (Dawn) is further taught in the 22nd Mantra.
O learned person who know the value of Time, the Usha (dawn) who is like the daughter of the sun approaches us with days and months and with food and other articles. you come and nourish us by all means with the parts of time and give us that knowledge by which we may never waste our time.
