श॒तं वा॒ यः शुची॑नां स॒हस्रं॑ वा॒ समा॑शिराम्। एदु॑ नि॒म्नं न री॑यते॥
śataṁ vā yaḥ śucīnāṁ sahasraṁ vā samāśirām | ed u nimnaṁ na rīyate ||
श॒तम्। वा॒। यः। शुची॑नाम्। स॒हस्र॑म्। वा॒। सम्ऽआ॑शिराम्। आ। इत्। ऊँ॒ इति॑। नि॒म्नम्। न। री॒य॒ते॒॥
स्वामी दयानन्द सरस्वती
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है॥
हरिशरण सिद्धान्तालंकार
पवित्रता व नीरोगता
स्वामी दयानन्द सरस्वती
पुनः स कीदृश इत्युपदिश्यते॥
पवित्रश्चोपचितो विद्वान् योऽग्निर्भौतिकोऽस्ति सोऽयं निम्नमधः स्थानं गच्छतीव शुचीनां शतं शतगुणो वा समाशिरां सहस्रं वैद्वाधारभूतो दाहको वा रीयते विजानाति॥२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is that Indra is taught in the 2nd Mantra.
A learned person of pure nature and selected among many on account of his wisdom and character knows, that as water goes to lower level, this fire which is the recipient of a hundred pure articles and of a thousand substances that are taken owing to their attributes, is the sustainer and burner of impurity.
