विश्वे॑ दे॒वासो॑ अ॒प्तुरः॑ सु॒तमाग॑न्त॒ तूर्ण॑यः। उ॒स्रा इ॑व॒ स्वस॑राणि॥
viśve devāso apturaḥ sutam ā ganta tūrṇayaḥ | usrā iva svasarāṇi ||
विश्वे॑। दे॒वासः॑। अ॒प्ऽतुरः॑। सु॒तम्। आ। ग॒न्त॒। तूर्ण॑यः। उ॒स्राःऽइ॑व। स्वस॑राणि॥
स्वामी दयानन्द सरस्वती
ईश्वर ने फिर भी उन्हीं विद्वानों का प्रकाश अगले मन्त्र में किया है-
हरिशरण सिद्धान्तालंकार
अनालस्य व कर्मशीलता
स्वामी दयानन्द सरस्वती
पुनस्तानेवोपदिशति।
हे अप्तुरस्तूर्णयो विश्वेदेवासः यूयं स्वसराणि प्रकाशयितुं उस्राः किरणा इव सुतं कर्मोपासनाज्ञानरूपं व्यवहारं प्रकाशयितुमागन्त नित्यमागच्छत समन्तात्प्राप्नुत॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject is continued.
O Swift-moving and acting rapidly to diffuse light (of knowledge) in all directions, o enlightened persons, come to give us knowledge as the solar rays come diligently to the days or as milch kine hasten to their stalls. Come to enlighten us regarding various sciences. उस्रा इति रश्मिनामसु (निघ० १.५) = The rays of the sun स्वसराणि-अहानि स्वसराणीत्यहर्नामसु । ( निघ० १.९) = The days.
