समि॑न्द्र गर्द॒भं मृ॑ण नु॒वन्तं॑ पा॒पया॑मु॒या। आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ॥
sam indra gardabham mṛṇa nuvantam pāpayāmuyā | ā tū na indra śaṁsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ||
सम्। इ॒न्द्र॒। ग॒र्द॒भम्। मृ॒ण॒। नु॒वन्त॑म्। पा॒पया॑। अ॒मु॒या। आ। तु। नः॒। इ॒न्द्र॒। शं॒स॒य॒। गोषु॑। अश्वे॑षु। शु॒भ्रिषु॑। स॒हस्रे॑षु। तु॒वी॒ऽम॒घ॒॥
स्वामी दयानन्द सरस्वती
फिर वह वीर कैसा हो, इस विषय का उपदेश अगले मन्त्र में किया है॥
हरिशरण सिद्धान्तालंकार
गर्दभ - हिंसन
स्वामी दयानन्द सरस्वती
पुनः स वीरः कीदृश इत्युपदिश्यते॥
हे इन्द्र ! त्वं गर्दभं तत् स्वभावमिवामुया पापया मिथ्याभाषणान्वितया भाषयाऽस्मान्नुवन्तं कपटेन स्तुवन्तं शत्रुं सम्मृण। हे तुविमघेन्द्र सभाध्यक्ष न्यायाधीश ! त्वं स्वकीयेषु सहस्रेषु शुभ्रिषु गोष्वश्वेषु नोस्मानाशंसय प्राप्तन्यायान् कुरु॥५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should that hero be is taught in the fifth Mantra.
O commander-in-chief of the army or judge, destroy this un-righteous person of ass-like nature praising us falsely and deceitfully. O President of the Assembly possessing wisdom and wealth, see to it that we get with justice horses and cattle etc. which are genuinely our own.
