यत्र॒ नार्य॑पच्य॒वमु॑पच्य॒वं च॒ शिक्ष॑ते। उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः॥
yatra nāry apacyavam upacyavaṁ ca śikṣate | ulūkhalasutānām aved v indra jalgulaḥ ||
यत्र॑। नारी॑। अ॒प॒ऽच्य॒वम्। उ॒प॒ऽच्य॒वम्। च॒। शिक्ष॑ते। उ॒लूख॑लऽसुतानाम्। अव॑। इत्। ऊँ॒ इति॑। इ॒न्द्र॒। ज॒ल्गु॒लः॒॥
स्वामी दयानन्द सरस्वती
अब अगले मन्त्र में यह विद्या कैसे ग्रहण करनी चाहिये, इस विषय का उपदेश किया है॥
हरिशरण सिद्धान्तालंकार
अपच्यव और उपच्यव
स्वामी दयानन्द सरस्वती
अथेयं विद्या कथं ग्राह्येत्युपदिश्यते॥
हे इन्द्र ! त्वं यत्र नारीकर्मकारीभ्य उलूखलसुतानामपच्यवमुपच्यवं च शिक्षते तद्विद्यामुपादत्ते, तत्र तदेतत्सर्वमु इदेव जल्गुलः शृण्वेता उपदिश च॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is this knowledge to be gained is taught in the third Mantra.
O master of the senses, where the housewife learns and practices giving and collecting the substances ground in the mortar and teaches others to do so, there you also hear about all this art and having learnt, teach it to others.
