यत्र॒ द्वावि॑व ज॒घना॑धिषव॒ण्या॑ कृ॒ता। उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः॥
yatra dvāv iva jaghanādhiṣavaṇyā kṛtā | ulūkhalasutānām aved v indra jalgulaḥ ||
यत्र॑। द्वौऽइ॑व। ज॒घना॑। अ॒धि॒ऽस॒व॒न्या॑। कृ॒ता। उ॒लूख॑लऽसुतानाम्। अव॑। इत्। ऊँ॒ इति॑। इ॒न्द्र॒। ज॒ल्गु॒लः॒॥
स्वामी दयानन्द सरस्वती
फिर वे कैसे हैं, इस विषय का उपदेश अगले मन्त्र में किया है॥
हरिशरण सिद्धान्तालंकार
दो अधिषवण फलक
स्वामी दयानन्द सरस्वती
पुनस्ते कीदृशा इत्युपदिश्यते॥
हे इन्द्र ! विद्वंस्त्वं यत्र द्वे जङ्घे इव अधिषवण्ये फलके कृते भवतस्ते सम्यक् कृत्वोलूखलसुतानां पदार्थानां सकाशात् सारमव प्राप्नुहि उ वितर्के इत् तदेव जल्गुलः पुनः पुनः शब्दय॥२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How are they is taught in the 2nd Mantra.
O learned person, in the Yajna or kitchen in which there are two platters for containing the juice etc. like the thighs, making them properly, from the substances ground in the mortar, take out their essence and make the mortar sound again and again.
