नकि॑रस्य सहन्त्य पर्ये॒ता कय॑स्य चित्। वाजो॑ अस्ति श्र॒वाय्यः॑॥
nakir asya sahantya paryetā kayasya cit | vājo asti śravāyyaḥ ||
नकिः॑। अ॒स्य॒। स॒ह॒न्त्य॒। प॒रि॒ऽए॒ता। कय॑स्य। चि॒त्। वाजः॑। अ॒स्ति॒। श्र॒वाय्यः॑॥
स्वामी दयानन्द सरस्वती
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है॥
हरिशरण सिद्धान्तालंकार
अनाक्रमणीयता
स्वामी दयानन्द सरस्वती
पुनः सः कीदृश इत्युपदिश्यते॥
हे सहन्त्य सहनशील विद्वन्नकिः पर्येता त्वं यस्यास्य कयस्य धर्मात्मनो वीरस्य श्रवाय्यो वाजोऽस्ति, तस्मै सर्वमभीष्टं पदार्थं दद्या इति नियोज्यते भवानस्माभिः॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is that “Agni” is further taught in the 8th Mantra.
O learned person of enduring nature, you, who never transgress the limit of righteousness, should give all desirable objects to a person, who being a righteous hero wages a memorable battle. This is our injunction to you.
