स घा॑ नः सू॒नुः शव॑सा पृ॒थुप्र॑गामा सु॒शेवः॑। मी॒ढ्वाँ अ॒स्माकं॑ बभूयात्॥
sa ghā naḥ sūnuḥ śavasā pṛthupragāmā suśevaḥ | mīḍhvām̐ asmākam babhūyāt ||
सः। घ॒। नः॒। सू॒नुः। शव॑सा। पृ॒थुऽप्र॑गामा। सु॒ऽशेवः॑। मी॒ढ्वान्। अ॒स्माक॑म्। ब॒भू॒या॒त्॥
स्वामी दयानन्द सरस्वती
अब अगले मन्त्र में सन्तान के गुण प्रकाशित किये हैं॥
हरिशरण सिद्धान्तालंकार
कल्याणकारी प्रभु
स्वामी दयानन्द सरस्वती
अथाऽपत्यगुणा उपदिश्यन्ते॥
यः सूनुः सुपुत्रः शवसा पृथुप्रगामा मीढ्वानस्ति, स नोऽस्माकं पुरुषार्थिना घ एव कार्य्यकारी बभूयात् भवेत्॥२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Now the virtues of a son are taught.
May our sons who are active, travelling in various good and vast conveyances and source of happiness, be the showerers of happiness, be the showers of Joy and bliss to us-who are in industrious.
