स्व॒ग्नयो॒ हि वार्यं॑ दे॒वासो॑ दधि॒रे च॑ नः। स्व॒ग्नयो॑ मनामहे॥
svagnayo hi vāryaṁ devāso dadhire ca naḥ | svagnayo manāmahe ||
सु॒ऽअ॒ग्नयः॑। हि। वार्य॑म्। दे॒वासः॑। द॒धि॒रे। च॒। नः॒। सु॒ऽअ॒ग्नयः॑। म॒ना॒म॒हे॒॥
स्वामी दयानन्द सरस्वती
फिर वे कैसे वर्त्तें, इस विषय का उपदेश अगले मन्त्र में किया है॥
हरिशरण सिद्धान्तालंकार
उत्तम अग्नियोंवाले
स्वामी दयानन्द सरस्वती
पुनस्ते कथं वर्त्तेरन्नित्युपदिश्यते॥
यथा स्वग्नयो देवासः पृथिव्यादयो वा नोऽस्मभ्यं वार्यं दधिरे हितवन्तस्तथा वयमपि स्वग्नयो भूत्वैतेभ्यो विद्यासमूहं मनामहे विजानीयाम॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should the people deal is taught in the 8th Mantra.
As enlightened virtuous persons possessed of holy fires have kept for us the group of useful things, se we also performing Yajnas may learn from them various sciences.
