पूर्व्य॑ होतर॒स्य नो॒ मन्द॑स्व स॒ख्यस्य॑ च। इ॒मा उ॒ षु श्रु॑धी॒ गिरः॑॥
pūrvya hotar asya no mandasva sakhyasya ca | imā u ṣu śrudhī giraḥ ||
पूर्व्य॑। हो॒तः॒। अ॒स्य। नः॒। मन्द॑स्व। स॒ख्यस्य॑। च॒। इ॒माः। ऊँ॒ इति॑। सु। श्रु॒धी॒। गिरः॑॥
स्वामी दयानन्द सरस्वती
फिर वह कैसे वर्त्ते, इस विषय का उपदेश अगले मन्त्र में किया है॥
हरिशरण सिद्धान्तालंकार
प्रभु की मित्रता
स्वामी दयानन्द सरस्वती
पुनः स कथं वर्त्तेत इत्युपदिश्यते॥
हे पूर्व्य होतर्यजमान वा त्वं नोऽस्माकमस्य सख्यस्य मन्दस्व कामयस्व, उ इति वितर्के नोऽस्माकमिमा वेदविद्यासंस्कृता गिरः सुश्रुधि सुष्ठु शृणु श्रावय वा॥५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should a man behave is further taught in the fifth Mantra.
O performer or priest of the Yajna whose friendship has been made by experienced learned persons, be pleased with and desire this our friendship and listen to these our words refined by the study of the Vedas, make us hear them again and again.
