वेद॒ वात॑स्य वर्त॒निमु॒रोर्ऋ॒ष्वस्य॑ बृह॒तः। वेदा॒ ये अ॒ध्यास॑ते॥
veda vātasya vartanim uror ṛṣvasya bṛhataḥ | vedā ye adhyāsate ||
वेद॑। वात॑स्य। व॒र्त॒निम्। उ॒रोः। ऋ॒ष्वस्य॑। बृ॒ह॒तः। वेद॑। ये। अ॒धि॒ऽआस॑ते॥
स्वामी दयानन्द सरस्वती
फिर वह क्या-क्या जानता है, इस विषय का उपदेश अगले मन्त्र में किया है॥
हरिशरण सिद्धान्तालंकार
अलंघनीय
स्वामी दयानन्द सरस्वती
पुनः स किं किं जानातीत्युपदिश्यते
यो मनुष्य ऋष्वस्योरोर्बृहतो वातस्य वर्त्तनिं वेद जानीयात्, येऽत्र पदार्था अध्यासते तेषां च वर्त्तनिं वेद, स खलु भूखगोलगुणविज्जायते॥९॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What else does he know is taught in the ninth Mantra.
The person who knows the path of the wind, vast very useful and endowed with many attributes going and coming everywhere, excellent and mighty and who knows all the articles that are there, becomes certainly the knower of the. Properties of Geography.
