वेदा॒ यो वी॒नां प॒दम॒न्तरि॑क्षेण॒ पत॑ताम्। वेद॑ ना॒वः स॑मु॒द्रियः॑॥
vedā yo vīnām padam antarikṣeṇa patatām | veda nāvaḥ samudriyaḥ ||
वेद॑। यः। वी॒नाम्। प॒दम्। अ॒न्तरि॑क्षेण। पत॑ताम्। वेद॑। ना॒वः। स॒मु॒द्रियः॑॥
स्वामी दयानन्द सरस्वती
उक्त विद्या को यथावत् कौन जानता है, इस विषय का उपदेश अगले मन्त्र में किया है॥
हरिशरण सिद्धान्तालंकार
अन्तरिक्ष व समुद्र में भी
स्वामी दयानन्द सरस्वती
एतद्यथावत्को वेदेत्युपदिश्यते॥
यः समुद्रियो मनुष्योऽन्तरिक्षेण पततां वीनां पदं वेद समुद्रे गच्छन्त्या नावश्च पदं वेद स शिल्पविद्यासिद्धिं कर्त्तुं शक्नोति नेतरः॥७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Who knows it fully is taught in the 7th Mantra.
The person dwelling on sea shore, who knows the path of the birds and aero planes flying through the air, who also knows the course of ships, can accomplish artistic activities and none else.
