उ॒त यो मानु॑षे॒ष्वा यश॑श्च॒क्रे असा॒म्या। अ॒स्माक॑मु॒दरे॒ष्वा॥
uta yo mānuṣeṣv ā yaśaś cakre asāmy ā | asmākam udareṣv ā ||
उ॒त। यः। मानु॑षेषु। आ। यशः॑। च॒क्रे। असा॑मि। आ। अ॒स्माक॑म्। उ॒दरे॑षु। आ॥
स्वामी दयानन्द सरस्वती
फिर वह वरुण किस प्रकार का है, इस विषय का उपदेश अगले मन्त्र में किया है॥
हरिशरण सिद्धान्तालंकार
यशस्वी होता
स्वामी दयानन्द सरस्वती
पुनः स कीदृश इत्युपदिश्यते।
योऽस्माकमुदरेषूतापि बहिरसामि यश आचक्रे यो मानुषेषु जीवेषूतापि जडेषु पदार्थेष्वाकीर्त्तिं प्रकाशितवानस्ति, स वरुणो जगदीश्वरो विद्वान् वा सकलैर्मानवैः कुतो नोपासनीयो जायेत॥१५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is He is taught further in the fifteenth Mantra.
Why should not men always adore that God who has given complete glory and food to mankind and whose glory is manifest in all living and non-living or inanimate objects.
