स नो॑ वि॒श्वाहा॑ सु॒क्रतु॑रादि॒त्यः सु॒पथा॑ करत्। प्र ण॒ आयूं॑षि तारिषत्॥
sa no viśvāhā sukratur ādityaḥ supathā karat | pra ṇa āyūṁṣi tāriṣat ||
सः। नः॒। वि॒श्वाहा॑। सु॒ऽक्रतुः॑। आ॒दि॒त्यः। सु॒ऽपथा॑। क॒र॒त्। प्र। नः॒। आयूं॑षि। ता॒रि॒ष॒त्॥
स्वामी दयानन्द सरस्वती
फिर भी अगले मन्त्र में उसी अर्थ का प्रकाश किया है॥
हरिशरण सिद्धान्तालंकार
सुमार्गयुक्त जीवन
स्वामी दयानन्द सरस्वती
पुनरपि स एवार्थ उपदिश्यते॥
यथादित्यः परमेश्वरः प्राणः सूर्यो वा विश्वाहा सर्वेषु दिनेषु नोऽस्मान् सुपथा करत् नोऽस्माकमायूंषि प्रतारिषत् तथा सुक्रतुरादित्यो न्यायकारी मनुष्यो विश्वाहेषु नः सुपथा करत् नोऽस्माकमायूंषि प्रतारिषत् सन्तारयेत्॥१२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject is continued.
(1) May God who is Imperishable, Eternal and Omniscient keep us on the right path all our days and prolong our lives. (2) As God keeps us all our days on right path and prolongs our lives, in the same way, may a wise and just man who is brilliant like the sun keep us all our days in right path and prolong our lives by giving us proper instructions.
