अतो॒ विश्वा॒न्यद्भु॑ता चिकि॒त्वाँ अ॒भि प॑श्यति। कृ॒तानि॒ या च॒ कर्त्वा॑॥
ato viśvāny adbhutā cikitvām̐ abhi paśyati | kṛtāni yā ca kartvā ||
अतः॑। विश्वा॑नि। अद्भु॑ता। चि॒कि॒त्वान्। अ॒भि। प॒श्य॒ति॒। कृ॒तानि॑। या। च॒। कर्त्वा॑॥
स्वामी दयानन्द सरस्वती
फिर अगले मन्त्र में उक्त अर्थ का ही प्रकाश किया है॥
हरिशरण सिद्धान्तालंकार
विभूतियाँ
स्वामी दयानन्द सरस्वती
पुनः स एवार्थ उपदिश्यते॥
यतो यश्चिकित्वान् वरुणो धार्मिकोऽखिलविद्यो न्यायकारी मनुष्यो वा यानि विश्वानि सर्वाणि कृतानि यानि च कर्त्त्वा कर्त्तव्यान्यद्भुतानि कर्माण्यभिपश्यत्यतः स न्यायाधीशो भवितुं योग्यो जायते॥११॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject is continued.
Because a righteous, highly learned and just man sees all actions that have been done by a man and which will be done, he becomes, fit to be a judge.
