उ॒रुं हि राजा॒ वरु॑णश्च॒कार॒ सूर्या॑य॒ पन्था॒मन्वे॑त॒वा उ॑। अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित्॥
uruṁ hi rājā varuṇaś cakāra sūryāya panthām anvetavā u | apade pādā pratidhātave kar utāpavaktā hṛdayāvidhaś cit ||
उ॒रुम्। हि। राजा॑। वरु॑णः। च॒कार॑। सूर्या॑य। पन्था॑म्। अनु॑ऽए॒त॒वै। ऊँ॒ इति॑। अ॒पदे॑। पादा॑। प्रति॑ऽधातवे। अ॒कः॒। उ॒त। अ॒प॒ऽव॒क्ता। हृ॒द॒य॒ऽविधः॑। चित्॥
स्वामी दयानन्द सरस्वती
अब अगले मन्त्र में वरुण शब्द से आत्मा और वायु के गुणों का प्रकाश करते हैं-
हरिशरण सिद्धान्तालंकार
हृदय रोगों का प्रतिकार [चिकित्सा]
स्वामी दयानन्द सरस्वती
इदानीं वरुणशब्देनात्मवाय्वोर्गुणोपदेशः क्रियते।
हृदयाविधोऽपवक्ताऽपवाचयिता शत्रुरस्ति तस्य चिदिव यौ वरुणौ राजा जगद्धाता जगदीश्वरो वायुर्वा सूर्याय सूर्यस्यान्वेतव उरुं पन्थां चकारोताप्यपदे पादा प्रतिधातवे सूर्य्यमक उ इति वितर्के सर्वस्यैतद्विधत्ते स सर्वैरुपासनीय उपयोजनीयो वास्तीति निश्चेतव्यम्॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Now by the term Varuna, the attributes of God and the air are taught.
(1) The Resplendent God who is the Sustainer of the world hath made a spacious pathway, for the sun where with to travel on its axis, even in the middle region where there was no path. He made it to set its footstep. He is the piercer of the heart of an unrighteous person. He is therefore to be adored by all. Men should know this certainly.
