अ॒बु॒ध्ने राजा॒ वरु॑णो॒ वन॑स्यो॒र्ध्वं स्तूपं॑ ददते पू॒तद॑क्षः। नी॒चीनाः॑ स्थुरु॒परि॑ बु॒ध्न ए॑षाम॒स्मे अ॒न्तर्निहि॑ताः के॒तवः॑ स्युः॥
abudhne rājā varuṇo vanasyordhvaṁ stūpaṁ dadate pūtadakṣaḥ | nīcīnāḥ sthur upari budhna eṣām asme antar nihitāḥ ketavaḥ syuḥ ||
अ॒बु॒ध्ने। राजा॑। वरु॑णः। वन॑स्य। ऊ॒र्ध्वम्। स्तूप॑म्। द॒द॒ते॒। पू॒तऽद॑क्षः। नी॒चीनाः॑। स्थुः॒। उ॒परि॑। बु॒ध्नः। ए॒षा॒म्। अ॒स्मे इति॑। अ॒न्तः। निऽहि॑ताः। के॒तवः॑। स्यु॒रिति॑ स्युः॥
स्वामी दयानन्द सरस्वती
अब अगले मन्त्र में वायु और सविता के गुण प्रकाशित करते हैं-
हरिशरण सिद्धान्तालंकार
प्रभु का विद्युद्दीप - सूर्य
स्वामी दयानन्द सरस्वती
अथ वायुसवितृगुणा उपदिश्यन्ते।
हे मनुष्या ! यूयं यः पूतदक्षो राजा वरुणो जलसमूहस्सविता वा बुध्ने वनस्योर्ध्वं स्तूपं ददते यस्य नीचीनाः केतव एषामुपरि स्थुस्तिष्ठन्ति पदान्तर्निहिता आप स्युस्सन्ति यदन्तःस्थो बुध्नश्च ते केतवोऽस्मेऽस्मास्वन्तर्निहिताश्च भवन्तीति विजानीत॥७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Now the attributes of वायु (air ) and Savita (sun) are taught.
O men you should know that the shining sun of pure vigor abiding in baseless firmament sustains on high a heap of light, the rays of which are pointed down wards while their base is above. There are waters below. May the rays of the sun become concentrated in us as the source of healthy existence. May we use the heat of the sun properly in order to keep ourselves healthy.
