वरु॑णः प्रावि॒ता भु॑वन्मि॒त्रो विश्वा॑भिरू॒तिभिः॑। कर॑तां नः सु॒राध॑सः॥
varuṇaḥ prāvitā bhuvan mitro viśvābhir ūtibhiḥ | karatāṁ naḥ surādhasaḥ ||
वरु॑णः। प्र॒ऽअ॒वि॒ता। भु॒व॒त्। मि॒त्रः। विश्वा॑भिः। ऊ॒तिऽभिः॑। कर॑ताम्। नः॒। सु॒ऽराध॑सः॥
स्वामी दयानन्द सरस्वती
फिर वे क्या करते हैं, इस विषय का उपदेश अगले मन्त्र में किया है-
हरिशरण सिद्धान्तालंकार
अद्वेष व स्नेह
स्वामी दयानन्द सरस्वती
पुनस्तौ किं कुरुत इत्युपदिश्यते।
यथायं सुयुक्त्या सेवितो वरुणो विश्वाभिरूतिभिः सर्वैः पदार्थैः प्राविता भुवत् भवति मित्रश्च यौ नोस्मान् सुराधसः करताम् कुरुतस्तस्मादेतावस्माभिरप्येवं कथं न परिचर्य्यौ वर्त्तेते॥६॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
When utilized properly, the air becomes our special protector with all its protective powers along with all substances. The sun also protects us with all its protective and guarding forces. They make us full of the admirable wealth of wisdom and vast good government by making us healthy.
