पू॒षा राजा॑न॒माघृ॑णि॒रप॑गूळ्हं॒ गुहा॑ हि॒तम्। अवि॑न्दच्चि॒त्रब॑र्हिषम्॥
pūṣā rājānam āghṛṇir apagūḻhaṁ guhā hitam | avindac citrabarhiṣam ||
पू॒षा। राजा॑नम्। आघृ॑णिः। अप॑ऽगूळ्हम्। गुहा॑। हि॒तम्। अवि॑न्दत्। चि॒त्रऽब॑र्हिषम्॥
स्वामी दयानन्द सरस्वती
अब अगले मन्त्र में पूषन् शब्द से ईश्वर की सर्वज्ञता का प्रकाश किया है-
हरिशरण सिद्धान्तालंकार
प्रभु - प्राप्ति
स्वामी दयानन्द सरस्वती
अथ पूषन् शब्देनेश्वरस्य सर्वज्ञताप्रकाशः क्रियते॥
यतोऽयमाघृणिः पूषा परमेश्वरो गुहाहितं चित्रबर्हिषमपगूढं राजानमविन्दत्, जानाति तस्मात् सर्वशक्तिमान् वर्त्तते॥१४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
By the term Pooshan, God's Omniscience is mentioned.
Because this Resplendent God who is the nourisher of all by His might knows fully the hidden soul or Atman dwelling in the cave of the heart or intellect doing many noble deeds, He is Omnipotent.
