आ पू॑षञ्चि॒त्रब॑र्हिष॒माघृ॑णे ध॒रुणं॑ दि॒वः। आजा॑ न॒ष्टं यथा॑ प॒शुम्॥
ā pūṣañ citrabarhiṣam āghṛṇe dharuṇaṁ divaḥ | ājā naṣṭaṁ yathā paśum ||
आ। पू॒ष॒न्। चि॒त्रऽब॑र्हिष॒म्। आघृ॑णे। ध॒रुण॑म्। दि॒वः। आ। अ॒ज॒। न॒ष्टम्। यथा॑। प॒शुम्॥
स्वामी दयानन्द सरस्वती
अब अगले मन्त्र में सूर्य्यलोक के गुण प्रकाशित किये हैं-
हरिशरण सिद्धान्तालंकार
पूषा - आघृणि [शरीर में पुष्टि , मस्तिष्क में दीप्ति]
स्वामी दयानन्द सरस्वती
अथ सूर्यलोकगुणा उपदिश्यन्ते।
यथा कश्चित्पशुपालो नष्टं पशुं प्राप्य प्रकाशयति तथाऽयमाघृण आघृणिः पूषन्पूषा सूर्यलोको दिवश्चित्रबर्हिषं धरुणमन्तरिक्षं प्राप्याज समतात् प्रकाशयति॥१३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of the solar world are taught in the thirteenth Mantra.
As a shepherd brings back and reveals before others a lost animal, in the same way, this bright-rayed sun having made the firmament wondrous from its light, illuminates the earth by scattering its rays.
