या वां॒ कशा॒ मधु॑म॒त्यश्वि॑ना सू॒नृता॑वती। तया॑ य॒ज्ञं मि॑मिक्षतम्॥
yā vāṁ kaśā madhumaty aśvinā sūnṛtāvatī | tayā yajñam mimikṣatam ||
या। वा॒म्। कशा॑। मधु॑ऽमती। अश्वि॑ना। सू॒नृता॑ऽवती। तया॑। य॒ज्ञम्। मि॒मि॒क्ष॒त॒म्॥
स्वामी दयानन्द सरस्वती
वे क्रिया में किनसे संयुक्त हो सकते हैं, इस विषय का उपदेश अगले मन्त्र में किया है-
हरिशरण सिद्धान्तालंकार
मधुमती कशा
स्वामी दयानन्द सरस्वती
काभ्यामेतौ सम्प्रयोजितुं शक्यावित्युपदिश्यते।
हे उपदेष्ट्रुपदेश्यावध्यापकशिष्यौ वां युवयोरश्विनोर्या सूनृतावती मधुमती कशाऽस्ति तया युवां यज्ञं मिमिक्षतं सेक्तुमिच्छतम्॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Who can use them (fire and water etc.)well is taught in the third Mantra.
O preachers and the people, O teachers and the taught, with your speech which is full of honey (sweetness), admirable intellect, truth and pleasantness, always desire to sprinkle the Yajna in the form of good training and preaching.
