अधा॑रयन्त॒ वह्न॒योऽभ॑जन्त सुकृ॒त्यया॑। भा॒गं दे॒वेषु॑ य॒ज्ञिय॑म्॥
adhārayanta vahnayo bhajanta sukṛtyayā | bhāgaṁ deveṣu yajñiyam ||
अधा॑रयन्त। वह्न॑यः। अभ॑जन्त। सु॒ऽकृ॒त्यया॑। भा॒गम्। दे॒वेषु॑। य॒ज्ञिय॑म्॥
स्वामी दयानन्द सरस्वती
वे उक्त कर्म को करके किसको प्राप्त होते हैं, इस विषय का उपदेश अगले मन्त्र में किया है-
हरिशरण सिद्धान्तालंकार
ग्रहणीय अंश का ग्रहण
स्वामी दयानन्द सरस्वती
त एतत्कृत्वा किं प्राप्नुवन्तीत्युपदिश्यते।
ये वह्नयो वोढारो मेधाविनः सुकृत्यया देवेषु स्थित्वा यज्ञियमधारयन्त ते भागमभजन्त नित्यमानन्दं सेवन्ते॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What do they (wise men) attain after doing all this is taught in the 8th Mantra.
Those wise men who are performers of noble deeds, by their pious and holy acts, dwelling among the enlightened persons perform all sacrificial functions and thus enjoy abiding joy and bliss.
