सं वो॒ मदा॑सो अग्म॒तेन्द्रे॑ण च म॒रुत्व॑ता। आ॒दि॒त्येभि॑श्च॒ राज॑भिः॥
saṁ vo madāso agmatendreṇa ca marutvatā | ādityebhiś ca rājabhiḥ ||
सम्। वः॒। मदा॑सः। अ॒ग्म॒त॒। इन्द्रे॑ण। च॒। म॒रुत्व॑ता। आ॒दि॒त्येभिः॑। च॒। राज॑ऽभिः॥
स्वामी दयानन्द सरस्वती
फिर ये किससे क्या करें, इस विषय का उपदेश अगले मन्त्र में किया है-
हरिशरण सिद्धान्तालंकार
'मरुत्वान् इन्द्र' व ' राजा आदित्य'
स्वामी दयानन्द सरस्वती
पुनरिमे केन किं कुर्य्युरित्युपदिश्यते।
हे मेधाविनो येन मरुत्वतेन्द्रेण राजभिरादित्येभिश्च सह मदसो वो युष्मानग्मत प्राप्नुवन्ति भवन्तश्च तैः श्रीमन्तो भवन्तु॥५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should these Ribhus do and with what, is taught in the fifth Mantra.
O wise men ! When you obtain the delight or bliss of knowledge with the study of electricity associated with the winds and with the bright rays of the sun, you become prosperous thereby.
