क॒वी नो॑ मि॒त्रावरु॑णा तुविजा॒ता उ॑रु॒क्षया॑। दक्षं॑ दधाते अ॒पस॑म्॥
kavī no mitrāvaruṇā tuvijātā urukṣayā | dakṣaṁ dadhāte apasam ||
क॒वी इति॑। नः॒। मि॒त्रावरु॑णा। तु॒वि॒ऽजा॒तौ। उ॒रु॒ऽक्षया॑। दक्ष॑म्। द॒धा॒ते॒ इति॑। अ॒पस॑म्॥
स्वामी दयानन्द सरस्वती
वे हम लोगों के कौन-कौन पदार्थों के धारण कनरेवाले हैं, इस बात का प्रकाश अगले मन्त्र में किया है-
हरिशरण सिद्धान्तालंकार
कवि - तुविजात - उरुक्षय
स्वामी दयानन्द सरस्वती
इमावस्माकं किं किं धारयत इत्युपदिश्यते।
इमौ तुविजातावुरुक्षयौ कवी मित्रावरुणौ नोऽस्माकं दक्षमपसं च दधाते धरतः॥९॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The Mitra and Varuna are givers of happiness. They are famous on account of many qualities. They dwell in many objects of the world and are of dominion. They maintain strength and accomplish many deeds. They are born for the benefit of many and are the refuge of multitude.
