ऋ॒तेन॑ मित्रावरुणावृतावृधावृतस्पृशा। क्रतुं॑ बृ॒हन्त॑माशाथे॥
ṛtena mitrāvaruṇāv ṛtāvṛdhāv ṛtaspṛśā | kratum bṛhantam āśāthe ||
ऋ॒तेन॑। मि॒त्रा॒व॒रु॒णौ॒। ऋ॒ता॒ऽवृ॒धौ॒। ऋ॒त॒ऽस्पृ॒शा॒। क्रतु॑म्। बृ॒हन्त॑म्। आ॒शा॒थे॒ इति॑॥
स्वामी दयानन्द सरस्वती
किस हेतु से ये दोनों सामर्थ्यवाले हैं, यह विद्या अगले मन्त्र में कही है-
हरिशरण सिद्धान्तालंकार
ऋत का वर्धन
स्वामी दयानन्द सरस्वती
केनैतावेतत्कर्म कर्त्तुं समर्थौ भवत इत्युपदिश्यते।
ऋतेनोत्पादितावृतावृधावृतस्पृशौ मित्रावरुणौ बृहन्तं क्रतुमाशाथे॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Above mentioned Mitra and Varuna are created by God who is absolute Truth. They are augmenters of truth and water and causes of establishing contact with God, Veda and the water. They pervade this vast Yajna in the form of the universe.
