उत्पु॒रस्ता॒त्सूर्य॑ एति वि॒श्वदृ॑ष्टो अदृष्ट॒हा। अ॒दृष्टा॒न्त्सर्वा॑ञ्ज॒म्भय॒न्त्सर्वा॑श्च यातुधा॒न्य॑: ॥
ut purastāt sūrya eti viśvadṛṣṭo adṛṣṭahā | adṛṣṭān sarvāñ jambhayan sarvāś ca yātudhānyaḥ ||
उत्। पु॒रस्ता॑त्। सूर्यः॑। ए॒ति॒। वि॒श्वऽदृ॑ष्टः। अ॒दृ॒ष्ट॒ऽहा। अ॒दृष्टा॑न्। सर्वा॑न्। ज॒म्भय॑न्। सर्वाः॑। च॒। या॒तु॒ऽधा॒न्यः॑ ॥ १.१९१.८
स्वामी दयानन्द सरस्वती
अब सूर्य के दृष्टान्त से उक्त विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
सूर्यप्रकाश 'विषकृमि नाशक'
स्वामी दयानन्द सरस्वती
अथ सूर्यदृष्टान्तेनोक्तविषयमाह ।
हे वैद्या युष्माभिर्यथा सर्वानदृष्टान् जम्भयन्निवर्त्तयददृष्टहा विश्वदृष्टः सूर्यः पुरस्तादुदेति तथा सर्वाश्च यातुधान्यो निवारणीयाः ॥ ८ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The physicians like the sun should treat venomous ailments.
O Vaidyas! the sun destroys the invisible venomous creatures and drives away all the invisible venomous creatures. Likewise, you should do your best to destroy such evil creatures and treat the victims well.
