अ॒दृष्टा॑न्हन्त्याय॒त्यथो॑ हन्ति पराय॒ती। अथो॑ अवघ्न॒ती ह॒न्त्यथो॑ पिनष्टि पिंष॒ती ॥
adṛṣṭān hanty āyaty atho hanti parāyatī | atho avaghnatī hanty atho pinaṣṭi piṁṣatī ||
अ॒दृष्टा॑न्। ह॒न्ति॒। आ॒ऽय॒ती। अथो॒ इति॑। ह॒न्ति॒। प॒रा॒ऽय॒ती। अथो॒ इति॑। अ॒व॒ऽघ्न॒ती। ह॒न्ति॒। अथो॒ इति॑। पि॒न॒ष्टि॒। पिं॒ष॒ती ॥ १.१९१.२
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
चतुर्विध प्रयोग
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
आयत्योषधिरदृष्टान् हन्ति। अथो परायती हन्ति। अथोऽवघ्नती हन्ति। अथोऽपिंषत्योषधी पिनष्टि ॥ २ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
One should be careful about the poisonous creatures.
The antidote in the case of bitten person counteracts the effect of venomous insects and creatures. It though causing pain in the beginning, destroys the venomous creatures, and insects with its odor and spray of powders.
