त्रिः स॒प्त म॑यू॒र्य॑: स॒प्त स्वसा॑रो अ॒ग्रुव॑:। तास्ते॑ वि॒षं वि ज॑भ्रिर उद॒कं कु॒म्भिनी॑रिव ॥
triḥ sapta mayūryaḥ sapta svasāro agruvaḥ | tās te viṣaṁ vi jabhrira udakaṁ kumbhinīr iva ||
त्रिः। स॒प्त। म॒यू॒र्यः॑। स॒प्त। स्वसा॑रः। अ॒ग्रुवः॑। ताः। ते॒। वि॒षम्। वि। ज॒भ्रि॒रे॒। उ॒द॒कम्। कु॒म्भिनीः॑ऽइव ॥ १.१९१.१४
स्वामी दयानन्द सरस्वती
फिर विषहरण को मयूरिणियों के प्रसङ्ग से कहते हैं ।
हरिशरण सिद्धान्तालंकार
विषहर्त्री मयूरी
स्वामी दयानन्द सरस्वती
पुनर्विषहरणं मयूरिणीप्रसङ्गेनाह।
हे मनुष्या याः सप्त स्वसारोऽग्रुवो नद्य इव त्रिः सप्त मयूर्यः सन्ति ता उदकं कुम्भिनीरिव ते विषं विजभ्रिरे ॥ १४ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Eradication of the ill effects of poison is narrated by the illustration the peahens.
May the thrice seven (21) kinds of peahens, cause happiness like seven sisters by destroying the serpents. Let the Vaidya eradicate your poison, as maidens, with pitchers, carry away water.
