त्रिः स॒प्त वि॑ष्पुलिङ्ग॒का वि॒षस्य॒ पुष्य॑मक्षन्। ताश्चि॒न्नु न म॑रन्ति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥
triḥ sapta viṣpuliṅgakā viṣasya puṣyam akṣan | tāś cin nu na maranti no vayam marāmāre asya yojanaṁ hariṣṭhā madhu tvā madhulā cakāra ||
त्रिः। स॒प्त। वि॒ष्पु॒लि॒ङ्ग॒काः। वि॒षस्य॑। पुष्य॑म्। अ॒क्ष॒न्। ताः। चि॒त्। नु। न। म॒र॒न्ति॒। नो इति॑। व॒यम्। म॒रा॒म॒। आ॒रे। अ॒स्य॒। योज॑नम्। ह॒रि॒ऽस्थाः। मधु॑। त्वा॒। म॒धु॒ला। च॒का॒र॒ ॥ १.१९१.१२
स्वामी दयानन्द सरस्वती
अब और जीवों से विष हरने के विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
विषहर्त्री विष्णुलिङ्गका
स्वामी दयानन्द सरस्वती
अथान्यजीवेभ्यो विषहरणविषयमाह ।
यास्त्रिः सप्त विष्पुलिङ्गका विषस्य पुष्पमक्षन्। ताश्चिन्नुन मरन्ति वयं नो मराम। यो हरिष्ठा अस्य योजनमारे करोति स हे विषधर त्वा त्वां मधु चकार करोति सैषास्य मधुला विद्यास्ति ॥ १२ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
About other non-toxic creatures.
Those little birds of 21 kinds ( known as विष्णुलिङ्गका) consume the effect of the poison. They verily do not perish, nor shall we die. The physician expert in toxicology cures the effects of the poison, removes completely its effects and this science of sweetness (toxicology) converts the poison into an ambrosia.
