इ॒य॒त्ति॒का श॑कुन्ति॒का स॒का ज॑घास ते वि॒षम्। सो चि॒न्नु न म॑राति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥
iyattikā śakuntikā sakā jaghāsa te viṣam | so cin nu na marāti no vayam marāmāre asya yojanaṁ hariṣṭhā madhu tvā madhulā cakāra ||
इ॒य॒त्ति॒का। श॒कु॒न्ति॒का। स॒का। ज॒घा॒स॒। ते॒। वि॒षम्। सो इति॑। चि॒त्। नु। न। म॒रा॒ति॒। नो इति॑। व॒यम्। म॒रा॒म॒। आ॒रे। अ॒स्य॒। योज॑नम्। ह॒रि॒ऽस्थाः। मधु॑। त्वा॒। म॒धु॒ला। च॒का॒र॒ ॥ १.१९१.११
स्वामी दयानन्द सरस्वती
अब विष हरनेवाले पक्षी के निमित्त को ले विष हरने के विषय को कहते हैं।
हरिशरण सिद्धान्तालंकार
विषहर्त्री कपिञ्जली
स्वामी दयानन्द सरस्वती
अथ विषहारकपक्षिनिमित्तं विषहरणविषयमाह ।
हे विषभयभीतजन या इयत्तिका शकुन्तिका सका ते विषं जघास सो चिन्नु न मराति वयं नो मरामास्य योजनमारे भवति। हे विषधारिन् हरिष्ठास्त्वा मधु चकारैषास्या मधुलास्ति ॥ ११ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
About the toxicology or anti-toxic measures.
O man ! you are apprehensive of the poison. That small insignificant bird named Kapinjala swallows the poison (chaatak in Sanskrit ). It does not die thereby nor shall we die. The Vaidya ( a Physician or Specialist in toxicology) keeps far away the effect of the venom or poison. The science of toxicology or a particular drug named Madhula-and sweetness converts the poison into ambrosia.
