सूर्ये॑ वि॒षमा स॑जामि॒ दृतिं॒ सुरा॑वतो गृ॒हे। सो चि॒न्नु न म॑राति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥
sūrye viṣam ā sajāmi dṛtiṁ surāvato gṛhe | so cin nu na marāti no vayam marāmāre asya yojanaṁ hariṣṭhā madhu tvā madhulā cakāra ||
सूर्ये॑। वि॒षम्। आ। स॒जा॒मि॒। दृति॑म्। सुरा॑ऽवतः। गृ॒हे। सः। चि॒त्। नु। न। म॒रा॒ति॒। नो इति॑। व॒यम्। म॒रा॒म॒। आ॒रे। अ॒स्य॒। योज॑नम्। ह॒रि॒ऽस्थाः। मधु॑। त्वा॒। म॒धु॒ला। च॒का॒र॒ ॥ १.१९१.१०
स्वामी दयानन्द सरस्वती
फिर सूर्य के प्रसङ्ग से विषहरण विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
सूर्य में विष का मधु बन जाना
स्वामी दयानन्द सरस्वती
पुनः सूर्यमण्डलविषहरणविषयमाह ।
अहं सुरावतो गृहे दृतिमिव सूर्ये विषमासजामि सोचिन्नु न मराति नो वयं मराम अस्य योजनमारे भवति। हे विषधारिन् हरिष्ठास्त्वा त्वां मधु चकार। एषा मधुलास्य विषहरणा मधुविद्यास्ति ॥ १० ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Removal of poison by the solar energy is underlined.
I deposit the poison in the solar orb, like a leather bottle in the house of a vendor of spirits. Verily, the sun does not thus lose its existence. Nor, shall we die as the sun puts the poison far away. The science of antidotes converts the poison into nectar.
