ए॒वा म॒हस्तु॑विजा॒तस्तुवि॑ष्मा॒न्बृह॒स्पति॑र्वृष॒भो धा॑यि दे॒वः। स न॑: स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
evā mahas tuvijātas tuviṣmān bṛhaspatir vṛṣabho dhāyi devaḥ | sa naḥ stuto vīravad dhātu gomad vidyāmeṣaṁ vṛjanaṁ jīradānum ||
ए॒व। म॒हः। तु॒वि॒ऽजा॒तः। तुवि॑ष्मान्। बृह॒स्पतिः॑। वृ॒ष॒भः। धा॒यि॒। दे॒वः। सः। नः॒। स्तु॒तः। वी॒रऽव॑त्। धा॒तु॒। गोऽम॑त्। वि॒द्याम॑। इ॒षम्। वृ॒जन॑म्। जी॒रऽदा॑नुम् ॥ १.१९०.८
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
१. (एव) = इस प्रकार (महः) = वह महान् प्रभु (तुविजातः) = महान् विकासवाले हैं, (तुविष्मान्) = शक्तिशाली हैं, (बृहस्पतिः) = ऊँचे-से-ऊँचे ज्ञान के पति हैं, (वृषभ:) = शक्तिशाली हैं व सुखों का वर्षण करनेवाले हैं। वे (देवः) = प्रकाशमय प्रभु (धायि) = हमारे द्वारा हृदय में धारण किये जाते हैं । २. (स्तुतः सः) = स्तुति किये गये वे प्रभु (नः) = हमारे लिए वीरवत् वीरता से युक्त तथा (गोमत्) = ज्ञान की वाणियों से युक्त फल को धातु धारण करें। प्रभु कृपा से हम वीर व ज्ञानी बनें। (इषम्) = प्रेरणा को, (वृजनम्) = पाप के वर्जन व शक्ति को तथा (जीरदानुम्) = दीर्घजीवन को (विद्याम) = प्राप्त करें।
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
विद्वद्भिर्यो महस्तुविजातस्तुविष्मान् वृषभो देवः स्तुतो बृहस्पतिर्धायि स एव नो वीरवद्गोमद्विज्ञानं धातु यतो वयमिषं वृजनम् जीरदानुं च विद्याम ॥ ८ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The Lessons to the pupils be given in nutshell.
Brihaspati is the protector of all learnings and preahchings of the Vedas. He is the best among the scholars, is mighty and beneficent. He is also full of physical and spiritual forces. He is the most desirable and has been glorified by us. May he make us possessed of the knowledge which builds heroes and makes the speech noble. Thus we may obtain wisdom, strength and long life.
