सु॒प्रैतु॑: सू॒यव॑सो॒ न पन्था॑ दुर्नि॒यन्तु॒: परि॑प्रीतो॒ न मि॒त्रः। अ॒न॒र्वाणो॑ अ॒भि ये चक्ष॑ते॒ नोऽपी॑वृता अपोर्णु॒वन्तो॑ अस्थुः ॥
supraituḥ sūyavaso na panthā durniyantuḥ pariprīto na mitraḥ | anarvāṇo abhi ye cakṣate no pīvṛtā aporṇuvanto asthuḥ ||
सु॒प्ऽरैतुः॑। सु॒ऽयव॑सः। न। पन्था॑। दुः॒ऽनि॒यन्तुः॑। परि॑ऽप्रीतः। न। मि॒त्रः। अ॒न॒र्वाणः॑। अ॒भि। ये। चक्ष॑ते। नः॒। अपि॑ऽवृताः। अ॒प॒ऽऊ॒र्णु॒वन्तः॑। अ॒स्थुः॒ ॥ १.१९०.६
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
सुप्रैता, दुर्नियन्ता
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
येऽनर्वाणोऽपीवृता नोऽस्मानपोर्णुवन्तस्सन्तः सुवयसः सुप्रैतुः पन्था न दुर्नियन्तुः परिप्रीतो मित्रो नाभिचक्षते तेऽस्माकमुपदेशका अस्थुः ॥ ६ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of ideal teachers and preachers.
Our preachers should be the persons who never go astray from the path of Dharma or righteousness. They should be men of determination, who never make us ignorant. They tell us the truth like the path followed by a noble learned person. Such a man eats good food and is affectionate and friend of administrators restraining the bad elements.
