ये त्वा॑ देवोस्रि॒कं मन्य॑मानाः पा॒पा भ॒द्रमु॑प॒जीव॑न्ति प॒ज्राः। न दू॒ढ्ये॒३॒॑ अनु॑ ददासि वा॒मं बृह॑स्पते॒ चय॑स॒ इत्पिया॑रुम् ॥
ye tvā devosrikam manyamānāḥ pāpā bhadram upajīvanti pajrāḥ | na dūḍhye anu dadāsi vāmam bṛhaspate cayasa it piyārum ||
ये। त्वा॒। दे॒व॒। उ॒स्रि॒कम्। मन्य॑मानाः। पा॒पाः। भ॒द्रम्। उ॒प॒ऽजीव॑न्ति। प॒ज्राः। न। दुः॒ऽध्ये॑। अनु॑। द॒दा॒सि॒। वा॒मम्। बृह॑स्पते। चय॑से। इत्। पिया॑रुम् ॥ १.१९०.५
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
प्रभु को उस्त्रिक समझनेवाले
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे देव विद्वन् ये मन्यमानाः पापाः पज्रा उस्रिकं भद्रं त्वा त्वामुपजीवन्ति ते त्वया शासनीयाः। हे बृहस्पते यस्त्वं ढूढ्ये सुखं नानुददासि वामं पियारुमिच्चयसे स त्वं सर्वानुपदिश ॥ ५ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The Brihaspati (a scholar) should reform the sinners.
O great divine scholar ! you should properly punish and weed out the haughty persons who are habitually sinful. The protectors of the cows are benevolent man of noble speech. You do not bless a stupid person with desired wealth. Rather you give it and approach a man, desirous of drinking milk etc. and the nectar of devotion.
