अ॒भि त्वा॑ पू॒र्वपी॑तये सृ॒जामि॑ सो॒म्यं मधु॑। म॒रुद्भि॑रग्न॒ आ ग॑हि॥
abhi tvā pūrvapītaye sṛjāmi somyam madhu | marudbhir agna ā gahi ||
अ॒भि। त्वा॒। पू॒र्वऽपी॑तये। सृ॒जामि॑। सो॒म्यम्। मधु॑। म॒रुत्ऽभिः॑। अ॒ग्ने॒। आ। ग॒हि॒॥
स्वामी दयानन्द सरस्वती
फिर उनसे क्या सिद्ध करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है-
हरिशरण सिद्धान्तालंकार
सोम की पूर्व - पीति
स्वामी दयानन्द सरस्वती
पुनस्तैः किं साधनीयमित्युपदिश्यते।
यैर्मरुद्भिरग्नेऽग्निरागहि साधको भवति तैः पूर्वपीतये त्वा तत्सोम्यं मध्वहमभिसृजामि॥९॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What more should be accomplished with them (Maruts) is taught in the 9th Mantra.
I prepare the sweet juice of various substances for great enjoyment of happiness and bliss with the gases by whose association, the fire accomplishes many works of arts.
