य ई॒ङ्खय॑न्ति॒ पर्व॑तान् ति॒रः स॑मु॒द्रम॑र्ण॒वम्। म॒रुद्भि॑रग्न॒ आ ग॑हि॥
ya īṅkhayanti parvatān tiraḥ samudram arṇavam | marudbhir agna ā gahi ||
ये। ई॒ङ्खय॑न्ति। पर्व॑तान्। ति॒रः। स॒मु॒द्रम्। अ॒र्ण॒वम्। म॒रुत्ऽभिः॑। अ॒ग्ने॒। आ। ग॒हि॒॥
स्वामी दयानन्द सरस्वती
फिर उक्त पवन किन कार्य्यों के हेतु होते हैं, इस विषय का उपदेश अगले मन्त्र में किया है-
हरिशरण सिद्धान्तालंकार
पर्वतों व समुद्रों का पराभव
स्वामी दयानन्द सरस्वती
पुनस्ते किंकर्महेतवः सन्तीत्युपदिश्यते।
ये वायवः पर्वतादीनीङ्खयन्ति, अर्णवं तिरस्कुर्वन्ति समुद्रं प्रपूरयन्ति तैर्मरुद्भिः सहाग्नेऽयमग्निर्विद्युदागह्यागच्छति॥७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What are the functions of those Maruts is taught in the seventh Mantra.
Agni (fire in the form of electricity or lightning) comes with those winds which scatter the clouds and agitate the middle region or the sea (both waves).
