अवो॑चाम नि॒वच॑नान्यस्मि॒न्मान॑स्य सू॒नुः स॑हसा॒ने अ॒ग्नौ। व॒यं स॒हस्र॒मृषि॑भिः सनेम वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
avocāma nivacanāny asmin mānasya sūnuḥ sahasāne agnau | vayaṁ sahasram ṛṣibhiḥ sanema vidyāmeṣaṁ vṛjanaṁ jīradānum ||
अवो॑चाम। नि॒ऽवच॑नानि। अ॒स्मि॒न्। मान॑स्य। सू॒नुः। स॒ह॒सा॒ने। अ॒ग्नौ। व॒यम्। स॒हस्र॑म्। ऋषि॑ऽभिः। स॒ने॒म॒। वि॒द्याम॑। इ॒षम्। वृ॒जन॑म्। जी॒रऽदा॑नुम् ॥ १.१८९.८
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
ज्ञानदाता प्रभु
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे मनुष्या यो मानस्य सूनुस्तमस्मिन् सहसानेऽग्नौ निवचनानि यथा वयमवोचाम ऋषिभिः सहस्रं सनेम इषं वृजनं जीरदानुं च विद्याम तथा यूयमप्याचरत ॥ ८ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The learned should propagate their teachings.
O men! we utter good righteous and balanced words to a man who equally is equally the son of a learned person and is himself a fire like learned mighty man, and who subdues his enemies. We distribute that knowledge along with the sages, because they know the true meaning of the Vedas. You should also do the same way, so that we may fulfil the noble desires, strength and long life.
