वि घ॒ त्वावाँ॑ ऋतजात यंसद्गृणा॒नो अ॑ग्ने त॒न्वे॒३॒॑ वरू॑थम्। विश्वा॑द्रिरि॒क्षोरु॒त वा॑ निनि॒त्सोर॑भि॒ह्रुता॒मसि॒ हि दे॑व वि॒ष्पट् ॥
vi gha tvāvām̐ ṛtajāta yaṁsad gṛṇāno agne tanve varūtham | viśvād ririkṣor uta vā ninitsor abhihrutām asi hi deva viṣpaṭ ||
वि। घ॒। त्वावा॑न्। ऋ॒त॒ऽजा॒त॒। यं॒स॒त्। गृ॒ण॒नः। अ॒ग्ने॒। त॒न्वे॑। वरू॑थम्। विश्वा॑त्। रि॒रि॒क्षोः। उ॒त। वा॒। नि॒नि॒त्सोः। अ॒भि॒ऽह्रुता॑म्। असि॑। हि। दे॒व॒। वि॒ष्पट् ॥ १.१८९.६
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
अपने को शत्रुओं से मुक्त करना
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे ऋतजात देवाग्ने त्वावान् गृणानो विद्वान् तन्वे वरूथं घ वि यंसत् यो विष्पट् त्वं विश्वाद्रिरिक्षोरुत वा निनित्सोः पृथग्वि यंसत्तस्माद्धि त्वमभिह्रुतां शासिताऽसि ॥ ६ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Path to nobility is pointed out
O learned person you are shining like Agni (energy), excellent and renowned on account of truthful conduct. You are always desirous of conquering all evils. A scholar like you, praising God bestows happiness and health for our body. You are near to those who are virtuous and keep at distance from all those who are inclined to harm. Therefore, you keep the crooked persons in check.
