त्वष्टा॑ रू॒पाणि॒ हि प्र॒भुः प॒शून्विश्वा॑न्त्समान॒जे। तेषां॑ नः स्फा॒तिमा य॑ज ॥
tvaṣṭā rūpāṇi hi prabhuḥ paśūn viśvān samānaje | teṣāṁ naḥ sphātim ā yaja ||
त्वष्टा॑। रू॒पाणि॑। हि। प्र॒ऽभुः। प॒शून्। विश्वा॑न्। स॒म्ऽआ॒न॒जे। तेषा॑म्। नः॒ स्फा॒तिम्। आ। य॒ज॒ ॥ १.१८८.९
स्वामी दयानन्द सरस्वती
अब ईश्वर विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
पशुओं की स्फाति का लाभ
स्वामी दयानन्द सरस्वती
अथेश्वरविषयमाह ।
हे विद्वन्यथा त्वष्टा प्रभुरीश्वरो हि विश्वान् पशून् रूपाणि च समानजे तेषां स्फातिं च समानजे तथा नः स्फातिमायज ॥ ९ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The greatness of God is underlined.
o learned person the Twashta (God) is the Master in fashioning the forms of all beings. He has created all animals etc. distinctly and has arranged their growth. In the same way, let Him lead us to proper development and growth.
