भार॒तीळे॒ सर॑स्वति॒ या व॒: सर्वा॑ उपब्रु॒वे। ता न॑श्चोदयत श्रि॒ये ॥
bhāratīḻe sarasvati yā vaḥ sarvā upabruve | tā naś codayata śriye ||
भार॑ति। इळे॑। सर॑स्वति। याः। वः॒। सर्वाः॑। उ॒प॒ऽब्रु॒वे। ताः। नः॒। चो॒द॒य॒त॒। श्रि॒ये ॥ १.१८८.८
स्वामी दयानन्द सरस्वती
अब स्त्रीपुरुष के विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
भारती, इडा, सरस्वती
स्वामी दयानन्द सरस्वती
अथ स्त्रीपुरुषविषयमाह ।
हे भारतीळे सरस्वति या वः सर्वा अहमुपब्रुवे ता यूयं नोऽस्मान् श्रिये चोदयत प्रेरयत ॥ ८ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Learned girls prosper after marriage.
You uphold all sciences, O noble lady! You possess good knowledge. I utter you all useful words of wisdom, so that you may direct us to prosperity.
