त्वे पि॑तो म॒हानां॑ दे॒वानां॒ मनो॑ हि॒तम्। अका॑रि॒ चारु॑ के॒तुना॒ तवाहि॒मव॑सावधीत् ॥
tve pito mahānāṁ devānām mano hitam | akāri cāru ketunā tavāhim avasāvadhīt ||
त्वे। पि॒तो॒ इति॑। म॒हाना॑म्। दे॒वाना॑म्। मनः॑। हि॒तम्। अका॑रि। चारु॑। के॒तुना॑। तव॑। अहि॑म्। अव॑सा। अ॒व॒धी॒त् ॥ १.१८७.६
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
अन्नमयं हि [सौम्य] मनः
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
पितो यस्यान्नव्यापिनस्तवावसा सूर्योऽहिमवधीत् तस्य तव केतुना यच्चार्वकारि तन्महानां देवानां मनस्त्वे हितमस्ति ॥ ६ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
O God ! you give knowledge about the meals and protect the world. It is by your protective power that the sun uncovers the clouds and it is through your knowledge that the pure and delighted mind of the great enlightened persons is always devoted to you.
