तव॒ त्ये पि॑तो॒ दद॑त॒स्तव॑ स्वादिष्ठ॒ ते पि॑तो। प्र स्वा॒द्मानो॒ रसा॑नां तुवि॒ग्रीवा॑ इवेरते ॥
tava tye pito dadatas tava svādiṣṭha te pito | pra svādmāno rasānāṁ tuvigrīvā iverate ||
तव॑। त्ये। पि॒तो॒ इति॑। दद॑तः। तव॑। स्वा॒दि॒ष्ठ॒। ते। पि॒तो॒ इति॑। प्र। स्वा॒द्मानः॑। रसा॑नाम्। तु॒वि॒ग्रीवाः॑ऽइव। ई॒र॒ते॒ ॥ १.१८७.५
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
देकर, बचे हुए को खाना
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे पितो ददतस्तव त्ये पूर्वोक्ता रसाः सन्ति। हे स्वादिष्ठ पितो तव ते रसा रसानां मध्ये स्वाद्मानस्तुविग्रीवाइव प्रेरते जीवानां प्रीतिं जनयन्ति ॥ ५ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
O God! you are master of the meals and thus protect all. You are the sweetest and the best. O Giver of enjoyment ! all different saps are your gifts. You are the Greatest Donor. Your saps are present in different plants and herbs etc. and they have raised their power, create love and delight among the living beings.
