तव॒ त्ये पि॑तो॒ रसा॒ रजां॒स्यनु॒ विष्ठि॑ताः। दि॒वि वाता॑ इव श्रि॒ताः ॥
tava tye pito rasā rajāṁsy anu viṣṭhitāḥ | divi vātā iva śritāḥ ||
तव॑। त्ये। पि॒तो॒ इति॑। रसाः॑। रजां॑सि। अनु॑। विऽस्थि॑ताः। दि॒वि। वाताः॑ऽइव। श्रि॒ताः ॥ १.१८७.४
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
जीवनप्रद अन्न-रस
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे पितो तव तस्यान्नस्य मध्ये ये रसा दिवि वाताइव श्रितास्त्ये रजांस्यनु विष्ठिता भवन्ति ॥ ४ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
God creates favorable air, water, lands etc.
O God! you exist in the meals. The flavors of the meals are diffused through the varying lands, and regions, as the winds are spread throughout the sky.
