तं त्वा॑ व॒यं पि॑तो॒ वचो॑भि॒र्गावो॒ न ह॒व्या सु॑षूदिम। दे॒वेभ्य॑स्त्वा सध॒माद॑म॒स्मभ्यं॑ त्वा सध॒माद॑म् ॥
taṁ tvā vayam pito vacobhir gāvo na havyā suṣūdima | devebhyas tvā sadhamādam asmabhyaṁ tvā sadhamādam ||
त्वम्। त्वा॑। व॒यम्। पि॒तो॒ इति॑। वचः॑ऽभिः। गावः॑। न। ह॒व्या। सु॒सू॒दि॒म॒। दे॒वेभ्यः॑। त्वा॒। स॒ध॒ऽमाद॑म्। अ॒स्मभ्य॑म्। त्वा॒। स॒ध॒ऽमाद॑म् ॥ १.१८७.११
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
मिलकर भोजन
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ।
हे पितो तं त्वा त्वामाश्रित्य वचोभिर्गावो न ततो वयं यथा हव्या सुषूदिम। तथा वयं देवेभ्यः सधमादं त्वाऽस्मभ्यं सधमादञ्च त्वा विद्वांस आश्रयन्ताम् ॥ ११ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
O God ! blessed with the food grains, we take shelter in you with the noble words of praise, like we milk the cows. Let all learned persons take recourse to you, who delights all enlightened persons.
