श्रि॒ये पू॑षन्निषु॒कृते॑व दे॒वा नास॑त्या वह॒तुं सू॒र्याया॑:। व॒च्यन्ते॑ वां ककु॒हा अ॒प्सु जा॒ता यु॒गा जू॒र्णेव॒ वरु॑णस्य॒ भूरे॑: ॥
śriye pūṣann iṣukṛteva devā nāsatyā vahatuṁ sūryāyāḥ | vacyante vāṁ kakuhā apsu jātā yugā jūrṇeva varuṇasya bhūreḥ ||
श्रि॒ये। पू॑षन्। इ॒षु॒कृता॑ऽइव। दे॒वा। नास॑त्या। व॒ह॒तुम्। सू॒र्यायाः॑। व॒च्यन्ते॑। वाम्। क॒कु॒हाः। अ॒प्ऽसु। जा॒ताः। यु॒गा। जू॒र्णाऽइ॑व। वरु॑णस्य। भूरेः॑ ॥ १.१८४.३
स्वामी दयानन्द सरस्वती
अब शिष्य को सिखावट देने के ढङ्ग पर अध्यापकोपदेशक विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
सूर्या का परिणय
स्वामी दयानन्द सरस्वती
अथ शिष्यशिक्षापरमध्यापकोपदेशकविषयमाह ।
हे पूषन् ! त्वं देव नासत्या सूर्याया वहतुमिषुकृतेव श्रिये प्रयतस्व। हे अध्यापकोपदेशकावप्सु जाताः ककुहा वरुणस्य भूरेर्युगा जूर्णेव वां वच्यन्ते ॥ ३ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How to impart education.
O champion of noble causes ! like absolutely truthful liberal teachers and preachers, you are possessive of the splendor of the sun, and darting like arrows on enemies acquire glory in order to obtain the prosperity. Your glory is recited everywhere, as you are the most acceptable person, like the pure water.
